The NCERT Sanskrit Textbook for Class 8 Solution अध्याय-9 सप्तभगिन्य:

 नवमः पाठः

सप्तभगिन्यः

[' सप्तभगिनी' यह एक उपनाम है। उत्तर-पूर्व के सात राज्य विशेष को उक्त उपाधि दी गयी है । इन राज्यों का प्राकृतिक सौन्दर्य अत्यन्त विलक्षण है। इन्हीं के सांस्कृतिक और सामाजिक वैशिष्ट्य को ध्यान में रखकर प्रस्तुत पाठ का सृजन किया गया है । ]
अध्यापिका - सुप्रभातम्। छात्राः - सुप्रभातम्। सुप्रभातम्।
अध्यापिका - भवतु । अद्य किं पठनीयम् ? छात्रा: - वयं सर्वे स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
अध्यापिका - शोभनम्। वदत। अस्माकं देशे कति राज्यानि सन्ति? सायरा - चतुर्विंशतिः महोदये! सिल्वी - न हि न हि महाभागे ! पञ्चविंशतिः राज्यानि सन्ति। अध्यापिका - अन्यः कोऽपि.....? स्वरा - ( मध्ये एव) महोदये ! मे भगिनी कथयति यदस्माकं देशे नवविंशतिः राज्यानि सन्ति। एतदतिरिच्य सप्त केन्द्रशासितप्रदेशाः अपि सन्ति । अध्यापिका - सम्यग्जानाति ते भगिनी । भवतु, अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायोऽस्ति यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति ।
सरलार्थ - अध्यापिका - सुप्रभात |
छात्राएँ - सुप्रभात | सुप्रभात | अध्यापिका - ठीक है ! आज क्या पढ़ना है ?
छात्राएँ - हम सब अपने देश के राज्यों के बारे में जानना चाहते हैं । अच्छा | बोलो | हमारे देश में कितने राज्य हैं ?
सायरा - है महोदया ! चौबीस ( 24 ) | सिल्वी - नहीं, नहीं महोदया ! पच्चीस (25) राज्य हैं । और कोई भी ... ? स्वरा - (बीच में ही ) है महोदया ! मेरी बहन कहती है कि हमारे देश में उन्तीस ( 29 ) राज्य हैं। इनके अतिरिक्त सात केन्द्रशासित प्रदेश भी हैं ।
अध्यापिका - तुम्हारी बहन सही जानती है । ठीक है, क्या तुम सब जानते हो कि इन राज्यों में सात राज्यों का एक समूह है, जो सात बहनों के नाम से प्रसिद्ध है ।

सर्वे - (साश्चर्यम् परस्परं पश्यन्तः) सप्तभगिन्यः ? सप्तभगिन्यः ? निकोलस : - इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते? अध्यापिका - प्रयोगोऽयं प्रतीकात्मको वर्तते । कदाचित् सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि । समीक्षा - कौतूहलं मे न खलु शान्तिं गच्छति, श्रावयतु तावद् यत् कानि तानि राज्यानि? अध्यापिका - शृणुत! अद्वयं मत्रयं चैव न - त्रि - युक्तं तथा द्वयम् । सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।। इत्थं भगिनीसप्तके इमानि राज्यानि सन्ति - अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालय:, नगालैण्डः, त्रिपुरा चेति । यद्यपि क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते तथापि गुणगौरवदृष्ट्या बृहत्तराणि प्रतीयन्ते । सर्वे - कथम्? कथम्? अध्यापिका - इमाः सप्तभगिन्यः स्वीये प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः । न केनापि शासकेन इमाः स्वायत्तीकृताः । अनेक - संस्कृति - विशिष्टायां भारतभूमौ एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी इति।
सरलार्थ -
सभी - (आश्चर्यसहित एक-दूसरे को देखते हैं) सात बहनें ? सात बहनें ?
निकोलस - इन राज्यों को सात बहनें ऐसा क्यों कहते हैं ? अध्यापिका - यह प्रयोग प्रतीक के रूप में ही है । शायद सामाजिक-सांस्कृतिक- वातावरण की समानता के कारण यह उपर्युक्त नाम से प्रसिद्ध हैं । समीक्षा - मेरी जिज्ञासा समाप्त नहीं हुई है, तो सुनाइये कि वे कौन-कौन से राज्य हैं ? अध्यापिका - सुनो ! 'अ' से शुरू होने वाले दो 'म' से शुरू होने वाले तीन और 'न' तथा 'त्रि' से युक्त दो राज्य वाले सप्तराज्य समूह को सात बहनों के रूप मैं माना गया है । इस प्रकार सात बहनों के रूप में ये राज्य हैं- अरुणाचल प्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नागालैण्ड और त्रिपुरा । यद्यपि क्षेत्रफल के हिसाब से ये छोटे हैं फिर भी गुण और गौरव की दृष्टि से बहुत बड़े प्रतीत होते हैं । सभी - कैसे ? कैसे ? अध्यापिका - ये सात बहनें अपने प्राचीन इतिहास में प्रायः स्वतंत्र ही देखी गई हैं। किसी भी राजा ने इन्हें अपने अधीन नहीं किया है । अनेक संस्कृतियों की विशेषता से युक्त भारतभूमि में इन बहनों की संस्कृति महत्वपूर्ण है ।

तन्वी - अयं शब्दः सर्वप्रथमं कदा प्रयुक्तः ?
अध्यापिका - श्रुतमधुरशब्दोऽयं सर्वप्रथमं विगतशताब्दस्य द्विसप्ततितमे वर्षे त्रिपुराराज्यस्योद्घाटनक्रमे केनापि प्रवर्तितः । अस्मिन्नेव काले एतेषां राज्यानां पुनः सङ्घटनं विहितम् । स्वरा - अन्यत् किमपि वैशिष्ट्यमस्ति एतेषाम् ?
अध्यापिका - नूनम् अस्ति एव । पर्वत - वृक्ष - पुष्प - प्रभृतिभि: प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि । भारतवृक्षे च पुष्प - स्तबकसदृशानि विराजन्ते एतानि | राजीव: - भवति ! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति । अध्यापिका - मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुत- जनजातिबहुलप्रदेशोऽयम्। गारो-खासी-नगा-मिजो-प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति । शरीरेण ऊर्जस्विनः एतत्प्रादेशिका: बहुभाषाभिः समन्विताः, पर्वपरम्पराभिः परिपूरिताः, स्वलीला - कलाभिश्च निष्णाताः सन्ति ।
सरलार्थ
तन्वी - यह शब्द सबसे पहले कब प्रयोग हुआ ?
अध्यापिका - सुनने में मधुर लगने वाला यह शब्द सबसे पहले पिछली शताब्दी के बहात्तरखें (1972) वर्ष में त्रिपुरा राज्य के उद्घाटन के समय किसी ने प्रयोग किया था। इसी समय इन राज्यों का फिर से गठन हुआ । स्वरा - इनकी अन्य भी कोई विशेषता है ?
अध्यापिका - निश्चित रूप से है ही । ये राज्य पर्वत, पेड़, फूल आदि प्राकृतिक सम्पत्तियों से भरे हुए हैं । और भारतवर्ष रूपी वृक्ष पर ये फूलों के गुच्छे की तरह शोभा पा रहे हैं। राजीव - हे महोदया ! घर में जैसे प्यारी और मनोहर बहन होती है, वैसे ही भारतरूपी घर में रमणीय ये सात बहनें हैं। अध्यापिका - तुम्हारे मन में यह अत्यन्त कल्याणकारी भावना आ गई है परन्तु सब वैसा नहीं सोचते हैं। अच्छा, इनके विषय में कुछ विशेषताएँ भी कहनी हैं | सावधान मन से सुनो- यह प्रदेश जनजातियों से युक्त है। गारो -खासी - नगा-मिजो आदि बहुत-सी जनजातियाँ यहाँ रहती हैं। शरीर से शक्तिशाली इस प्रदेश के निवासी बहुत भाषाओं से युक्त, पर्वो की परम्परा से भरे हुए अपनी क्रिया और कलाओं में निपुण हैं।

मालती - महोदये ! तत्र तु वंशवृक्षा अपि प्राप्यन्ते ? अध्यापिका - आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्यं विद्यते । साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रिय ख्यातिम् अवाप्तोऽस्ति । अभिनवः - भगिनीप्रदेशोऽयं बह्वाकर्षकः इति प्रतीयते । सलीम: - किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीन: ? सर्वे छात्राः - (उच्चैः) महोदये! आगामिनि अवकाशे वयं तत्रैव गन्तुमिच्छामः। स्वरा - भवत्यपि अस्माभिः सार्द्धं चलतु । अध्यापिका - रोचते मेऽयं विचारः । एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि इति । सरलार्थ - मालती - महोदया ! वहाँ तो बाँस के पेड़ भी पाये जाते हैं ? अध्यापिका - हाँ। इस प्रदेश में हस्तशिल्पों की अधिकता है । वस्त्रों और आभूषणों से लेकर घर को बनाने में ज्यादातर बाँस के वृक्षों से बनी वस्तुओं का उपयोग किया जाता है। क्योंकि यहाँ बाँस के वृक्षों की अधिकता है । इस समय यह बाँस उद्योग अन्तर्राष्ट्रीय प्रसिद्धि पा चुका है। अभिनव - यह बहनों का प्रदेश बहुत आकर्षक प्रतीत होता है। सलीम - क्या घूमने के लिए यह बहनों का प्रदेश उपयोगी है । सभी छात्र - (जोर से) हे महोदया ! अगली छुट्टी में हम सब वहीं जाना चाहते हैं । स्वरा - आप भी हमारे साथ चलिए। अध्यापिका - यह विचार मुझे अच्छा लगा। ये राज्य तो घूमने के लिए स्वर्ग के समान हैं ।

अभ्यासः

1. उच्चारणं कुरुत-
सुप्रभातम्                 महत्त्वाधायिनी           पर्वपरम्पराभिः 
चतुर्विंशतिः               द्विसप्ततितमे             वंशवृक्षनिर्मितानाम् 
सप्तभगिन्यः              प्राकृतिकसम्पद्भिः      वंशोद्योगोऽयम् 
गुणगौरवदृष्ट्या         पुष्पस्तबकसदृशानि     अन्ताराष्ट्रियख्यातिम् 
2. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?                  नवविंशतिः
(ख) प्राचीनेतिहासे का स्वाधीनाः आसन् ?               सप्तभगिन्यः
(ग) केषां समवायः 'सप्तभगिन्यः' इति कथ्यते ?        सप्तराज्यानाम्  
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?   सप्त
(ङ) सप्तभगिनी - प्रदेशे कः उद्योगः सर्वप्रमुख : ?     वंशोद्योगः
3. पूर्णवाक्येन उत्तराणि लिखत-
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
उ. भगिनीसप्तके अरुणाचलप्रदेशः, असम, मणिपुरम्, मिजोरमः, मेघालय, नागालैण्डः, त्रिपुरा चेति राज्यानि सन्ति ।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते ?
उ. सामाजिक-सांस्कृतिक परिदृश्यानां साम्याद् इमानि राज्यानि 'सप्तभगिन्यः' इति
कथ्यन्ते ।
(ग) सप्तभगिनी - प्रदेशे के निवसन्ति ?
उ. सप्तभगिनी - प्रदेशे गारो -खासी - नगा - मिजो प्रभृतयः जनजातीयाः निवसन्ति ।
(घ) एतत्प्रादेशिका: कै: निष्णाताः सन्ति?
उ. एतत्प्रादेशिकाः स्वलीला - कलाभिरच निष्णाताः सन्ति ।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते ?
उ. आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं वंशवृक्षवस्तूनाम् उपयोगः क्रियते ।
4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामि ?
उ. वयं कस्य राज्यानां विषये ज्ञातुमिच्छामि ?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ? 
उ. का प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः ?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ? 
उ. प्रदेशेऽस्मिन् केषां बाहुल्यं वर्तते ?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि ? 
उ. एतानि राज्यानि तु भ्रमणार्थम् कीदृशानि ?
5- यथानिर्देशमुत्तरत-
(क) 'महोदये! मे भगिनी कथयति' - अत्र 'मे' इति सर्वनामपदं कस्यै प्रयुक्तम् ? 
उ. स्वरायै ।
(ख) समाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि - अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम् ?
उ. इमानि ।
(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम् - अत्र 'सङ्घटनम्' इति कर्तृपदस्य क्रियापदं किम्? 
उ. विहितम् ।
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते अस्मात् वाक्यात् ‘अल्पता' इति पदस्य विपरीतार्थक पदं चित्वा लिखत ?
उ. प्राचुर्यम् ।
(ङ) ‘क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते वाक्यात् 'सन्ति' इति क्रियापदस्य समानार्थकपदं चित्वा लिखत ?
उ. वर्तन्ते ।
6. (अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत-
       तद्भव - पदानि    संस्कृत - पदानि
यथा-सात                      सप्त
       बहिन                  भगिनी
       संगठन             संघटनम्
        बाँस                    वंशः
        आज                   अद्य
         खेत                  क्षेत्रम्
(आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति ।         अहसत् 
(ख) छात्रः, सेवकः, शिक्षक:, लेखिका, क्रीडकः ।        लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा ।          आम्रः
(घ) व्याघ्रः, भल्लूकः, गज, कपोतः, वृषभ:, सिंहः ।        कपोतः 
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।                यानम् 
7. विशेष्य- विशेषणानाम् उचितं मेलनम् कुरुत-
         विशेष्य- पदानि           विशेषण - पदानि
अयम्                                  संस्कृति:
संस्कृतिविशिष्टायाम्               इतिहासे
महत्त्वाधायिनी                        प्रदेश:
प्राचीने                                   समवायः
एक:                                     भारतभूमौ

अयम्                                      प्रदेश:
संस्कृतिविशिष्टायाम्               भारतभूमौ
महत्त्वाधायिनी                        संस्कृति:
प्राचीने                                  इतिहासे
एक:                                      समवायः

Post a Comment

0Comments

Either way the teacher or student will get the solution to the problem within 24 hours.

Post a Comment (0)
close